tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|
मत्ती 12:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM mAM na paricAyayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं मां न परिचाययत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং মাং ন পৰিচাযযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং মাং ন পরিচাযযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ မာံ န ပရိစာယယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં માં ન પરિચાયયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM mAM na paricAyayata| |
tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|
tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|
tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;