vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|
मत्ती 11:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhi yUyaM kiM draSTuM bahiragamata, kimEkaM bhaviSyadvAdinaM? tadEva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinOpi mahAn; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হি যূযং কিং দ্ৰষ্টুং বহিৰগমত, কিমেকং ভৱিষ্যদ্ৱাদিনং? তদেৱ সত্যং| যুষ্মানহং ৱদামি, স ভৱিষ্যদ্ৱাদিনোপি মহান্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হি যূযং কিং দ্রষ্টুং বহিরগমত, কিমেকং ভৱিষ্যদ্ৱাদিনং? তদেৱ সত্যং| যুষ্মানহং ৱদামি, স ভৱিষ্যদ্ৱাদিনোপি মহান্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှိ ယူယံ ကိံ ဒြၐ္ဋုံ ဗဟိရဂမတ, ကိမေကံ ဘဝိၐျဒွါဒိနံ? တဒေဝ သတျံ၊ ယုၐ္မာနဟံ ဝဒါမိ, သ ဘဝိၐျဒွါဒိနောပိ မဟာန်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હિ યૂયં કિં દ્રષ્ટું બહિરગમત, કિમેકં ભવિષ્યદ્વાદિનં? તદેવ સત્યં| યુષ્માનહં વદામિ, સ ભવિષ્યદ્વાદિનોપિ મહાન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tarhi yUyaM kiM draSTuM bahiragamata, kimekaM bhaviSyadvAdinaM? tadeva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinopi mahAn; |
vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|
tasmAt nRpatistaM hantumicchannapi lOkEbhyO vibhayAnjcakAra; yataH sarvvE yOhanaM bhaviSyadvAdinaM mEnirE|
atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|