ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 11:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

এতানি যদ্যদ্ যুৱাং শৃণুথঃ পশ্যথশ্চ গৎৱা তদ্ৱাৰ্ত্তাং যোহনং গদতং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

এতানি যদ্যদ্ যুৱাং শৃণুথঃ পশ্যথশ্চ গৎৱা তদ্ৱার্ত্তাং যোহনং গদতং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧတာနိ ယဒျဒ် ယုဝါံ ၑၖဏုထး ပၑျထၑ္စ ဂတွာ တဒွါရ္တ္တာံ ယောဟနံ ဂဒတံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એતાનિ યદ્યદ્ યુવાં શૃણુથઃ પશ્યથશ્ચ ગત્વા તદ્વાર્ત્તાં યોહનં ગદતં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 11:5
41 अन्तरसन्दर्भाः  

AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|


yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,


anantaraM sa taM mAnavaM gaditavAn, karaM prasAraya; tEna karE prasAritE sOnyakaravat svasthO'bhavat|


tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


abhimAnahInA janA dhanyAH, yatastE svargIyarAjyam adhikariSyanti|


pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|


tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|


atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|


kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|


anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|


yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|


pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|


atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|