yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
मत्ती 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAdahaM yuSmAn vadAmi, vicAradinE yuSmAkaM dazAtaH sOrasIdOnO rdazA sahyatarA bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদহং যুষ্মান্ ৱদামি, ৱিচাৰদিনে যুষ্মাকং দশাতঃ সোৰসীদোনো ৰ্দশা সহ্যতৰা ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদহং যুষ্মান্ ৱদামি, ৱিচারদিনে যুষ্মাকং দশাতঃ সোরসীদোনো র্দশা সহ্যতরা ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒဟံ ယုၐ္မာန် ဝဒါမိ, ဝိစာရဒိနေ ယုၐ္မာကံ ဒၑာတး သောရသီဒေါနော ရ္ဒၑာ သဟျတရာ ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદહં યુષ્માન્ વદામિ, વિચારદિને યુષ્માકં દશાતઃ સોરસીદોનો ર્દશા સહ્યતરા ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAdahaM yuSmAn vadAmi, vicAradine yuSmAkaM dazAtaH sorasIdono rdazA sahyatarA bhaviSyati| |
yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|
kintvahaM yuSmAn vadAmi, vicAradinE tava daNPataH sidOmO daNPO sahyatarO bhaviSyati|
kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM,
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,
kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|
sa yAdRzO 'sti vayamapyEtasmin jagati tAdRzA bhavAma EtasmAd vicAradinE 'smAbhi ryA pratibhA labhyatE sAsmatsambandhIyasya prEmnaH siddhiH|
tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|
aparaM kSudrA mahAntazca sarvvE mRtA mayA dRSTAH, tE siMhAsanasyAntikE 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam EkaM pustakamapi vistIrNaM| tatra granthESu yadyat likhitaM tasmAt mRtAnAm Ekaikasya svakriyAnuyAyI vicAraH kRtaH|