yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
मत्ती 11:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो योहन् आगत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যোহন্ আগত্য ন ভুক্তৱান্ ন পীতৱাংশ্চ, তেন লোকা ৱদন্তি, স ভূতগ্ৰস্ত ইতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যোহন্ আগত্য ন ভুক্তৱান্ ন পীতৱাংশ্চ, তেন লোকা ৱদন্তি, স ভূতগ্রস্ত ইতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယောဟန် အာဂတျ န ဘုက္တဝါန် န ပီတဝါံၑ္စ, တေန လောကာ ဝဒန္တိ, သ ဘူတဂြသ္တ ဣတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યોહન્ આગત્ય ન ભુક્તવાન્ ન પીતવાંશ્ચ, તેન લોકા વદન્તિ, સ ભૂતગ્રસ્ત ઇતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yohan Agatya na bhuktavAn na pItavAMzca, tena lokA vadanti, sa bhUtagrasta iti| |
yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
EtadvacanaM yizayiyabhaviSyadvAdinA yOhanamuddizya bhASitam| yOhanO vasanaM mahAggarOmajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|
aparanjca yirUzAlama AgatA yE yE'dhyApakAstE jagadurayaM puruSO bhUtapatyAbiSTastEna bhUtapatinA bhUtAn tyAjayati|
yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH
tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|
tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|