ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 10:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং যীশু ৰ্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সৰ্ৱ্ৱপ্ৰকাৰৰোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামৰ্থ্যমদাৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং যীশু র্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সর্ৱ্ৱপ্রকাররোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামর্থ্যমদাৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ယီၑု ရ္ဒွါဒၑၑိၐျာန် အာဟူယာမေဓျဘူတာန် တျာဇယိတုံ သရွွပြကာရရောဂါန် ပီဍာၑ္စ ၑမယိတုံ တေဘျး သာမရ္ထျမဒါတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં યીશુ ર્દ્વાદશશિષ્યાન્ આહૂયામેધ્યભૂતાન્ ત્યાજયિતું સર્વ્વપ્રકારરોગાન્ પીડાશ્ચ શમયિતું તેભ્યઃ સામર્થ્યમદાત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM yIzu rdvAdazaziSyAn AhUyAmedhyabhUtAn tyAjayituM sarvvaprakArarogAn pIDAzca zamayituM tebhyaH sAmarthyamadAt|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 10:1
26 अन्तरसन्दर्भाः  

tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


tataH sandhyAyAM satyAM dvAdazabhiH ziSyaiH sAkaM sa nyavizat|


EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|


pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|


aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata|


atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


tadA yOhan pratyavOcad IzvarENa na dattE kOpi manujaH kimapi prAptuM na zaknOti|


pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|


tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manOnItAn na kRtavAn? kintu yuSmAkaM madhyEpi kazcidEkO vighnakArI vidyatE|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


kazcid apavitrO bhUtaH pratyuditavAn, yIzuM jAnAmi paulanjca paricinOmi kintu kE yUyaM?


tataH paraM svargE mahAcitraM dRSTaM yOSidEkAsIt sA parihitasUryyA candrazca tasyAzcaraNayOradhO dvAdazatArANAM kirITanjca zirasyAsIt|