ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA  pavitrENAtmanA garbhavatI babhUva|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या  पवित्रेणात्मना गर्भवती बभूव।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যীশুখ্ৰীষ্টস্য জন্ম কথ্থতে| মৰিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্ৰাক্ সা কন্যা  পৱিত্ৰেণাত্মনা গৰ্ভৱতী বভূৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যীশুখ্রীষ্টস্য জন্ম কথ্থতে| মরিযম্ নামিকা কন্যা যূষফে ৱাগ্দত্তাসীৎ, তদা তযোঃ সঙ্গমাৎ প্রাক্ সা কন্যা  পৱিত্রেণাত্মনা গর্ভৱতী বভূৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယီၑုခြီၐ္ဋသျ ဇန္မ ကထ္ထတေ၊ မရိယမ် နာမိကာ ကနျာ ယူၐဖေ ဝါဂ္ဒတ္တာသီတ်, တဒါ တယေား သင်္ဂမာတ် ပြာက် သာ ကနျာ  ပဝိတြေဏာတ္မနာ ဂရ္ဘဝတီ ဗဘူဝ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યીશુખ્રીષ્ટસ્ય જન્મ કથ્થતે| મરિયમ્ નામિકા કન્યા યૂષફે વાગ્દત્તાસીત્, તદા તયોઃ સઙ્ગમાત્ પ્રાક્ સા કન્યા  પવિત્રેણાત્મના ગર્ભવતી બભૂવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA  pavitreNAtmanA garbhavatI babhUva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 1:18
13 अन्तरसन्दर्भाः  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|


tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|


pazcAt sA panjcamAsAn saMgOpyAkathayat lOkAnAM samakSaM mamApamAnaM khaNPayituM paramEzvarO mayi dRSTiM pAtayitvA karmmEdRzaM kRtavAn|


yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma|


EtatkAraNAt khrISTEna jagat pravizyEdam ucyatE, yathA, "nESTvA baliM na naivEdyaM dEhO mE nirmmitastvayA|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|