ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পিতৰো যীশুমৱাদীৎ হে গুৰোঽস্মাকমত্ৰ স্থিতিৰুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্ৰঃ কুটী ৰ্নিৰ্ম্মাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পিতরো যীশুমৱাদীৎ হে গুরোঽস্মাকমত্র স্থিতিরুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্রঃ কুটী র্নির্ম্মাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပိတရော ယီၑုမဝါဒီတ် ဟေ ဂုရော'သ္မာကမတြ သ္ထိတိရုတ္တမာ, တတဧဝ ဝယံ တွတ္ကၖတေ ဧကာံ မူသာကၖတေ ဧကာမ် ဧလိယကၖတေ စဲကာံ, ဧတာသ္တိသြး ကုဋီ ရ္နိရ္မ္မာမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પિતરો યીશુમવાદીત્ હે ગુરોઽસ્માકમત્ર સ્થિતિરુત્તમા, તતએવ વયં ત્વત્કૃતે એકાં મૂસાકૃતે એકામ્ એલિયકૃતે ચૈકાં, એતાસ્તિસ્રઃ કુટી ર્નિર્મ્મામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pitaro yIzumavAdIt he guro'smAkamatra sthitiruttamA, tataeva vayaM tvatkRte ekAM mUsAkRte ekAm eliyakRte caikAM, etAstisraH kuTI rnirmmAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:5
15 अन्तरसन्दर्भाः  

tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|


haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|


kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru


aparanjca EliyO mUsAzca tEbhyO darzanaM dattvA yIzunA saha kathanaM karttumArEbhAtE|


kintu sa yaduktavAn tat svayaM na bubudhE tataH sarvvE bibhayAnjcakruH|


atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|


Etarhi ziSyAH sAdhayitvA taM vyAhArSuH hE gurO bhavAn kinjcid bhUktAM|


dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|