tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|
मार्क 9:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰো যীশুমৱাদীৎ হে গুৰোঽস্মাকমত্ৰ স্থিতিৰুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্ৰঃ কুটী ৰ্নিৰ্ম্মাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতরো যীশুমৱাদীৎ হে গুরোঽস্মাকমত্র স্থিতিরুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্রঃ কুটী র্নির্ম্মাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရော ယီၑုမဝါဒီတ် ဟေ ဂုရော'သ္မာကမတြ သ္ထိတိရုတ္တမာ, တတဧဝ ဝယံ တွတ္ကၖတေ ဧကာံ မူသာကၖတေ ဧကာမ် ဧလိယကၖတေ စဲကာံ, ဧတာသ္တိသြး ကုဋီ ရ္နိရ္မ္မာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતરો યીશુમવાદીત્ હે ગુરોઽસ્માકમત્ર સ્થિતિરુત્તમા, તતએવ વયં ત્વત્કૃતે એકાં મૂસાકૃતે એકામ્ એલિયકૃતે ચૈકાં, એતાસ્તિસ્રઃ કુટી ર્નિર્મ્મામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitaro yIzumavAdIt he guro'smAkamatra sthitiruttamA, tataeva vayaM tvatkRte ekAM mUsAkRte ekAm eliyakRte caikAM, etAstisraH kuTI rnirmmAma| |
tadAnIM pitarO yIzuM jagAda, hE prabhO sthitiratrAsmAkaM zubhA, yadi bhavatAnumanyatE, tarhi bhavadarthamEkaM mUsArthamEkam EliyArthanjcaikam iti trINi dUSyANi nirmmama|
kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru
aparanjca EliyO mUsAzca tEbhyO darzanaM dattvA yIzunA saha kathanaM karttumArEbhAtE|
atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|