aparaM tava nEtraM yadi tvAM bAdhatE, tarhi tadapyutpAvya nikSipa, dvinEtrasya narakAgnau nikSEpAt kANasya tava jIvanE pravEzO varaM|
मार्क 9:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svanEtraM yadi tvAM bAdhatE tarhi tadapyutpATaya, yatO yatra kITA na mriyantE vahnizca na nirvvAti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱনেত্ৰং যদি ৎৱাং বাধতে তৰ্হি তদপ্যুৎপাটয, যতো যত্ৰ কীটা ন ম্ৰিযন্তে ৱহ্নিশ্চ ন নিৰ্ৱ্ৱাতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱনেত্রং যদি ৎৱাং বাধতে তর্হি তদপ্যুৎপাটয, যতো যত্র কীটা ন ম্রিযন্তে ৱহ্নিশ্চ ন নির্ৱ্ৱাতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွနေတြံ ယဒိ တွာံ ဗာဓတေ တရှိ တဒပျုတ္ပာဋယ, ယတော ယတြ ကီဋာ န မြိယန္တေ ဝဟ္နိၑ္စ န နိရွွာတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વનેત્રં યદિ ત્વાં બાધતે તર્હિ તદપ્યુત્પાટય, યતો યત્ર કીટા ન મ્રિયન્તે વહ્નિશ્ચ ન નિર્વ્વાતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svanetraM yadi tvAM bAdhate tarhi tadapyutpATaya, yato yatra kITA na mriyante vahnizca na nirvvAti, |
aparaM tava nEtraM yadi tvAM bAdhatE, tarhi tadapyutpAvya nikSipa, dvinEtrasya narakAgnau nikSEpAt kANasya tava jIvanE pravEzO varaM|
kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|
yatO yatra kITA na mriyantE vahnizca na nirvvAti, tasmin 'nirvvANavahnau narakE dvipAdavatastava nikSEpAt pAdahInasya svargapravEzastava kSEmaM|
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|
yIzuravAdId yathArthataram ahaM kathayAmi manujE tOyAtmabhyAM puna rna jAtE sa Izvarasya rAjyaM pravESTuM na zaknOti|
atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi svESAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyatEti pramANam ahaM dadAmi|