ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স উপৱিশ্য দ্ৱাদশশিষ্যান্ আহূয বভাষে যঃ কশ্চিৎ মুখ্যো ভৱিতুমিচ্ছতি স সৰ্ৱ্ৱেভ্যো গৌণঃ সৰ্ৱ্ৱেষাং সেৱকশ্চ ভৱতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স উপৱিশ্য দ্ৱাদশশিষ্যান্ আহূয বভাষে যঃ কশ্চিৎ মুখ্যো ভৱিতুমিচ্ছতি স সর্ৱ্ৱেভ্যো গৌণঃ সর্ৱ্ৱেষাং সেৱকশ্চ ভৱতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ဥပဝိၑျ ဒွါဒၑၑိၐျာန် အာဟူယ ဗဘာၐေ ယး ကၑ္စိတ် မုချော ဘဝိတုမိစ္ဆတိ သ သရွွေဘျော ဂေါ်ဏး သရွွေၐာံ သေဝကၑ္စ ဘဝတု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ ઉપવિશ્ય દ્વાદશશિષ્યાન્ આહૂય બભાષે યઃ કશ્ચિત્ મુખ્યો ભવિતુમિચ્છતિ સ સર્વ્વેભ્યો ગૌણઃ સર્વ્વેષાં સેવકશ્ચ ભવતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa upavizya dvAdazaziSyAn AhUya babhASe yaH kazcit mukhyo bhavitumicchati sa sarvvebhyo gauNaH sarvveSAM sevakazca bhavatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:35
10 अन्तरसन्दर्भाः  

aparaM yuSmAkaM madhyE yaH pumAn zrESThaH sa yuSmAn sEviSyatE|


tadA sa bAlakamEkaM gRhItvA madhyE samupAvEzayat tatastaM krOPE kRtvA tAnavAdAt


yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|


kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThO bhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa sEvakavadbhavatu|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||