मार्क 9:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উপৱিশ্য দ্ৱাদশশিষ্যান্ আহূয বভাষে যঃ কশ্চিৎ মুখ্যো ভৱিতুমিচ্ছতি স সৰ্ৱ্ৱেভ্যো গৌণঃ সৰ্ৱ্ৱেষাং সেৱকশ্চ ভৱতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উপৱিশ্য দ্ৱাদশশিষ্যান্ আহূয বভাষে যঃ কশ্চিৎ মুখ্যো ভৱিতুমিচ্ছতি স সর্ৱ্ৱেভ্যো গৌণঃ সর্ৱ্ৱেষাং সেৱকশ্চ ভৱতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥပဝိၑျ ဒွါဒၑၑိၐျာန် အာဟူယ ဗဘာၐေ ယး ကၑ္စိတ် မုချော ဘဝိတုမိစ္ဆတိ သ သရွွေဘျော ဂေါ်ဏး သရွွေၐာံ သေဝကၑ္စ ဘဝတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉપવિશ્ય દ્વાદશશિષ્યાન્ આહૂય બભાષે યઃ કશ્ચિત્ મુખ્યો ભવિતુમિચ્છતિ સ સર્વ્વેભ્યો ગૌણઃ સર્વ્વેષાં સેવકશ્ચ ભવતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa upavizya dvAdazaziSyAn AhUya babhASe yaH kazcit mukhyo bhavitumicchati sa sarvvebhyo gauNaH sarvveSAM sevakazca bhavatu| |
yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|
kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThO bhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa sEvakavadbhavatu|
tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||