ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tE niruttarAstasthu ryasmAttESAM kO mukhya iti vartmAni tE'nyOnyaM vyavadanta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তে নিৰুত্তৰাস্তস্থু ৰ্যস্মাত্তেষাং কো মুখ্য ইতি ৱৰ্ত্মানি তেঽন্যোন্যং ৱ্যৱদন্ত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তে নিরুত্তরাস্তস্থু র্যস্মাত্তেষাং কো মুখ্য ইতি ৱর্ত্মানি তেঽন্যোন্যং ৱ্যৱদন্ত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တေ နိရုတ္တရာသ္တသ္ထု ရျသ္မာတ္တေၐာံ ကော မုချ ဣတိ ဝရ္တ္မာနိ တေ'နျောနျံ ဝျဝဒန္တ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તે નિરુત્તરાસ્તસ્થુ ર્યસ્માત્તેષાં કો મુખ્ય ઇતિ વર્ત્માનિ તેઽન્યોન્યં વ્યવદન્ત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu te niruttarAstasthu ryasmAtteSAM ko mukhya iti vartmAni te'nyonyaM vyavadanta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:34
10 अन्तरसन्दर्भाः  

tEna tE parasparaM vivicya kathayitumArEbhirE, vayaM pUpAnAnEtuM vismRtavanta EtatkAraNAd iti kathayati|


lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|