मार्क 9:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তৎপিতৰং পপ্ৰচ্ছ, অস্যেদৃশী দশা কতি দিনানি ভূতা? ততঃ সোৱাদীৎ বাল্যকালাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তৎপিতরং পপ্রচ্ছ, অস্যেদৃশী দশা কতি দিনানি ভূতা? ততঃ সোৱাদীৎ বাল্যকালাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တတ္ပိတရံ ပပြစ္ဆ, အသျေဒၖၑီ ဒၑာ ကတိ ဒိနာနိ ဘူတာ? တတး သောဝါဒီတ် ဗာလျကာလာတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તત્પિતરં પપ્રચ્છ, અસ્યેદૃશી દશા કતિ દિનાનિ ભૂતા? તતઃ સોવાદીત્ બાલ્યકાલાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tatpitaraM papraccha, asyedRzI dazA kati dinAni bhUtA? tataH sovAdIt bAlyakAlAt| |
tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|
bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu|
tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?
dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|
tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn|
tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|
yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|
tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,