anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
मार्क 9:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ ষড্দিনেভ্যঃ পৰং যীশুঃ পিতৰং যাকূবং যোহনঞ্চ গৃহীৎৱা গিৰেৰুচ্চস্য নিৰ্জনস্থানং গৎৱা তেষাং প্ৰত্যক্ষে মূৰ্ত্যন্তৰং দধাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ ষড্দিনেভ্যঃ পরং যীশুঃ পিতরং যাকূবং যোহনঞ্চ গৃহীৎৱা গিরেরুচ্চস্য নির্জনস্থানং গৎৱা তেষাং প্রত্যক্ষে মূর্ত্যন্তরং দধার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ ယောဟနဉ္စ ဂၖဟီတွာ ဂိရေရုစ္စသျ နိရ္ဇနသ္ထာနံ ဂတွာ တေၐာံ ပြတျက္ၐေ မူရ္တျန္တရံ ဒဓာရ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ષડ્દિનેભ્યઃ પરં યીશુઃ પિતરં યાકૂબં યોહનઞ્ચ ગૃહીત્વા ગિરેરુચ્ચસ્ય નિર્જનસ્થાનં ગત્વા તેષાં પ્રત્યક્ષે મૂર્ત્યન્તરં દધાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM yohanaJca gRhItvA gireruccasya nirjanasthAnaM gatvA teSAM pratyakSe mUrtyantaraM dadhAra| |
anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,
atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|
EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|
sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|
tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|