anantaraM lOkai statsamIpam AnItO bhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataH sO'ndhO mUkO draSTuM vaktunjcArabdhavAn|
मार्क 9:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো লোকানাং কশ্চিদেকঃ প্ৰত্যৱাদীৎ হে গুৰো মম সূনুং মূকং ভূতধৃতঞ্চ ভৱদাসন্নম্ আনযং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো লোকানাং কশ্চিদেকঃ প্রত্যৱাদীৎ হে গুরো মম সূনুং মূকং ভূতধৃতঞ্চ ভৱদাসন্নম্ আনযং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော လောကာနာံ ကၑ္စိဒေကး ပြတျဝါဒီတ် ဟေ ဂုရော မမ သူနုံ မူကံ ဘူတဓၖတဉ္စ ဘဝဒါသန္နမ် အာနယံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો લોકાનાં કશ્ચિદેકઃ પ્રત્યવાદીત્ હે ગુરો મમ સૂનું મૂકં ભૂતધૃતઞ્ચ ભવદાસન્નમ્ આનયં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato lokAnAM kazcidekaH pratyavAdIt he guro mama sUnuM mUkaM bhUtadhRtaJca bhavadAsannam AnayaM| |
anantaraM lOkai statsamIpam AnItO bhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataH sO'ndhO mUkO draSTuM vaktunjcArabdhavAn|
hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|
aparaM tau bahiryAta EtasminnantarE manujA EkaM bhUtagrastamUkaM tasya samIpam AnItavantaH|
atha sa yathA zizUn spRzEt, tadarthaM lOkaistadantikaM zizava AnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH|
mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|
atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|
anantaraM yIzunA kasmAccid Ekasmin mUkabhUtE tyAjitE sati sa bhUtatyaktO mAnuSO vAkyaM vaktum ArEbhE; tatO lOkAH sakalA AzcaryyaM mEnirE|
tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|
sa yEhUdIyadEzAd yIzO rgAlIlAgamanavArttAM nizamya tasya samIpaM gatvA prArthya vyAhRtavAn mama putrasya prAyENa kAla AsannaH bhavAn Agatya taM svasthaM karOtu|