anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|
मार्क 8:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱৰগুণান্ অনুকীৰ্ত্তযামাস, ভংক্ত্ৱা পৰিৱেষযিতুং শিষ্যান্ প্ৰতি দদৌ, ততস্তে লোকেভ্যঃ পৰিৱেষযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱরগুণান্ অনুকীর্ত্তযামাস, ভংক্ত্ৱা পরিৱেষযিতুং শিষ্যান্ প্রতি দদৌ, ততস্তে লোকেভ্যঃ পরিৱেষযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တာလ္လောကာန် ဘုဝိ သမုပဝေၐ္ဋုမ် အာဒိၑျ တာန် သပ္တ ပူပါန် ဓၖတွာ ဤၑွရဂုဏာန် အနုကီရ္တ္တယာမာသ, ဘံက္တွာ ပရိဝေၐယိတုံ ၑိၐျာန် ပြတိ ဒဒေါ်, တတသ္တေ လောကေဘျး ပရိဝေၐယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તાલ્લોકાન્ ભુવિ સમુપવેષ્ટુમ્ આદિશ્ય તાન્ સપ્ત પૂપાન્ ધૃત્વા ઈશ્વરગુણાન્ અનુકીર્ત્તયામાસ, ભંક્ત્વા પરિવેષયિતું શિષ્યાન્ પ્રતિ દદૌ, તતસ્તે લોકેભ્યઃ પરિવેષયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa tAllokAn bhuvi samupaveSTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA pariveSayituM ziSyAn prati dadau, tataste lokebhyaH pariveSayAmAsuH| |
anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata|
aparanjca yadA catuHsahasrANAM puruSANAM madhyE pUpAn bhaMktvAdadAM tadA yUyam atiriktapUpAnAM kati PallakAn gRhItavantaH? tE kathayAmAsuH saptaPallakAn|
tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|
yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|
pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|
kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|
yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|
vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|