ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? tE'kathayan sapta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स तान् पप्रच्छ युष्माकं कति पूपाः सन्ति? तेऽकथयन् सप्त।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স তান্ পপ্ৰচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স তান্ পপ্রচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ တာန် ပပြစ္ဆ ယုၐ္မာကံ ကတိ ပူပါး သန္တိ? တေ'ကထယန် သပ္တ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ તાન્ પપ્રચ્છ યુષ્માકં કતિ પૂપાઃ સન્તિ? તેઽકથયન્ સપ્ત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? te'kathayan sapta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 8:5
6 अन्तरसन्दर्भाः  

yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|


tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|


ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAn prAptuM kEna zakyatE?


tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|


tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|