yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|
मार्क 8:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? tE'kathayan sapta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स तान् पप्रच्छ युष्माकं कति पूपाः सन्ति? तेऽकथयन् सप्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তান্ পপ্ৰচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তান্ পপ্রচ্ছ যুষ্মাকং কতি পূপাঃ সন্তি? তেঽকথযন্ সপ্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တာန် ပပြစ္ဆ ယုၐ္မာကံ ကတိ ပူပါး သန္တိ? တေ'ကထယန် သပ္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તાન્ પપ્રચ્છ યુષ્માકં કતિ પૂપાઃ સન્તિ? તેઽકથયન્ સપ્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? te'kathayan sapta| |
yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|
tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|
ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAn prAptuM kEna zakyatE?
tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH|
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|