tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?
मार्क 8:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAn prAptuM kEna zakyatE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शिष्या अवादिषुः, एतावतो लोकान् तर्पयितुम् अत्र प्रन्तरे पूपान् प्राप्तुं केन शक्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিষ্যা অৱাদিষুঃ, এতাৱতো লোকান্ তৰ্পযিতুম্ অত্ৰ প্ৰন্তৰে পূপান্ প্ৰাপ্তুং কেন শক্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিষ্যা অৱাদিষুঃ, এতাৱতো লোকান্ তর্পযিতুম্ অত্র প্রন্তরে পূপান্ প্রাপ্তুং কেন শক্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိၐျာ အဝါဒိၐုး, ဧတာဝတော လောကာန် တရ္ပယိတုမ် အတြ ပြန္တရေ ပူပါန် ပြာပ္တုံ ကေန ၑကျတေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિષ્યા અવાદિષુઃ, એતાવતો લોકાન્ તર્પયિતુમ્ અત્ર પ્રન્તરે પૂપાન્ પ્રાપ્તું કેન શક્યતે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ziSyA avAdiSuH, etAvato lokAn tarpayitum atra prantare pUpAn prAptuM kena zakyate? |
tadA ziSyA UcuH, Etasmin prAntaramadhya EtAvatO martyAn tarpayituM vayaM kutra pUpAn prApsyAmaH?
tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti|