मार्क 8:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tvaM grAmaM mA gaccha grAmasthaM kamapi ca kimapyanuktvA nijagRhaM yAhItyAdizya yIzustaM nijagRhaM prahitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং ৎৱং গ্ৰামং মা গচ্ছ গ্ৰামস্থং কমপি চ কিমপ্যনুক্ত্ৱা নিজগৃহং যাহীত্যাদিশ্য যীশুস্তং নিজগৃহং প্ৰহিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং ৎৱং গ্রামং মা গচ্ছ গ্রামস্থং কমপি চ কিমপ্যনুক্ত্ৱা নিজগৃহং যাহীত্যাদিশ্য যীশুস্তং নিজগৃহং প্রহিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တွံ ဂြာမံ မာ ဂစ္ဆ ဂြာမသ္ထံ ကမပိ စ ကိမပျနုက္တွာ နိဇဂၖဟံ ယာဟီတျာဒိၑျ ယီၑုသ္တံ နိဇဂၖဟံ ပြဟိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં ત્વં ગ્રામં મા ગચ્છ ગ્રામસ્થં કમપિ ચ કિમપ્યનુક્ત્વા નિજગૃહં યાહીત્યાદિશ્ય યીશુસ્તં નિજગૃહં પ્રહિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM tvaM grAmaM mA gaccha grAmasthaM kamapi ca kimapyanuktvA nijagRhaM yAhItyAdizya yIzustaM nijagRhaM prahitavAn| |
tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|
atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;
tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|