tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
मार्क 8:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa nEtrE unmIlya jagAda, vRkSavat manujAn gacchatO nirIkSE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স নেত্ৰে উন্মীল্য জগাদ, ৱৃক্ষৱৎ মনুজান্ গচ্ছতো নিৰীক্ষে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স নেত্রে উন্মীল্য জগাদ, ৱৃক্ষৱৎ মনুজান্ গচ্ছতো নিরীক্ষে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ နေတြေ ဥန္မီလျ ဇဂါဒ, ဝၖက္ၐဝတ် မနုဇာန် ဂစ္ဆတော နိရီက္ၐေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ નેત્રે ઉન્મીલ્ય જગાદ, વૃક્ષવત્ મનુજાન્ ગચ્છતો નિરીક્ષે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa netre unmIlya jagAda, vRkSavat manujAn gacchato nirIkSe| |
tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza|