kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|
मार्क 8:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script satsu nEtrESu kiM na pazyatha? satsu karNESu kiM na zRNutha? na smaratha ca? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৎসু নেত্ৰেষু কিং ন পশ্যথ? সৎসু কৰ্ণেষু কিং ন শৃণুথ? ন স্মৰথ চ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সৎসু নেত্রেষু কিং ন পশ্যথ? সৎসু কর্ণেষু কিং ন শৃণুথ? ন স্মরথ চ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သတ္သု နေတြေၐု ကိံ န ပၑျထ? သတ္သု ကရ္ဏေၐု ကိံ န ၑၖဏုထ? န သ္မရထ စ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સત્સુ નેત્રેષુ કિં ન પશ્યથ? સત્સુ કર્ણેષુ કિં ન શૃણુથ? ન સ્મરથ ચ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script satsu netreSu kiM na pazyatha? satsu karNeSu kiM na zRNutha? na smaratha ca? |
kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|
yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"
yathA likhitam AstE, ghOranidrAlutAbhAvaM dRSTihInE ca lOcanE| karNau zrutivihInau ca pradadau tEbhya IzvaraH||
yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|