ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 8:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং যীশুস্তান্ আদিষ্টৱান্ ফিৰূশিনাং হেৰোদশ্চ কিণ্ৱং প্ৰতি সতৰ্কাঃ সাৱধানাশ্চ ভৱত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং যীশুস্তান্ আদিষ্টৱান্ ফিরূশিনাং হেরোদশ্চ কিণ্ৱং প্রতি সতর্কাঃ সাৱধানাশ্চ ভৱত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ယီၑုသ္တာန် အာဒိၐ္ဋဝါန် ဖိရူၑိနာံ ဟေရောဒၑ္စ ကိဏွံ ပြတိ သတရ္ကား သာဝဓာနာၑ္စ ဘဝတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં યીશુસ્તાન્ આદિષ્ટવાન્ ફિરૂશિનાં હેરોદશ્ચ કિણ્વં પ્રતિ સતર્કાઃ સાવધાનાશ્ચ ભવત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM yIzustAn AdiSTavAn phirUzinAM herodazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 8:15
21 अन्तरसन्दर्भाः  

tadAnIM rAjA hErOd yIzO ryazaH zrutvA nijadAsEyAn jagAd,


purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu hErOdO janmAhIyamaha upasthitE hErOdIyAyA duhitA tESAM samakSaM nRtitvA hErOdamaprINyat|


yIzustAnavAdIt, yUyaM phirUzinAM sidUkinAnjca kiNvaM prati sAvadhAnAH satarkAzca bhavata|


aparanjca tE tasya vAkyadOSaM dharttAM katipayAn phirUzinO hErOdIyAMzca lOkAn tadantikaM prESayAmAsuH|


Etarhi ziSyaiH pUpESu vismRtESu nAvi tESAM sannidhau pUpa EkaEva sthitaH|


tatastE'nyOnyaM vivEcanaM kartum ArEbhirE, asmAkaM sannidhau pUpO nAstIti hEtOridaM kathayati|


anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|


aham Izvarasya prabhO ryIzukhrISTasya manOnItadivyadUtAnAnjca gOcarE tvAm idam AjnjApayAmi tvaM kasyApyanurOdhEna kimapi na kurvvana vinApakSapAtam EtAna vidhIn pAlaya|


aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|


tvamEtAni smArayan tE yathA niSphalaM zrOtRNAM bhraMzajanakaM vAgyuddhaM na kuryyastathA prabhOH samakSaM dRPhaM vinIyAdiza|