tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
मार्क 8:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tAn hitvA puna rnAvam Aruhya pAramagAt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তান্ হিৎৱা পুন ৰ্নাৱম্ আৰুহ্য পাৰমগাৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তান্ হিৎৱা পুন র্নাৱম্ আরুহ্য পারমগাৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တာန် ဟိတွာ ပုန ရ္နာဝမ် အာရုဟျ ပါရမဂါတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તાન્ હિત્વા પુન ર્નાવમ્ આરુહ્ય પારમગાત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tAn hitvA puna rnAvam Aruhya pAramagAt| |
tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|
tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|
ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn|
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|
kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|
vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|