itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|
मार्क 7:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যঞ্চাকথযৎ যূযং স্ৱপৰম্পৰাগতৱাক্যস্য ৰক্ষাৰ্থং স্পষ্টৰূপেণ ঈশ্ৱৰাজ্ঞাং লোপযথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যঞ্চাকথযৎ যূযং স্ৱপরম্পরাগতৱাক্যস্য রক্ষার্থং স্পষ্টরূপেণ ঈশ্ৱরাজ্ঞাং লোপযথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျဉ္စာကထယတ် ယူယံ သွပရမ္ပရာဂတဝါကျသျ ရက္ၐာရ္ထံ သ္ပၐ္ဋရူပေဏ ဤၑွရာဇ္ဉာံ လောပယထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યઞ્ચાકથયત્ યૂયં સ્વપરમ્પરાગતવાક્યસ્ય રક્ષાર્થં સ્પષ્ટરૂપેણ ઈશ્વરાજ્ઞાં લોપયથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyaJcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpeNa IzvarAjJAM lopayatha| |
itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|
yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE|
tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?
tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|
asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|
yazca janO vipakSatAM kurvvan sarvvasmAd dEvAt pUjanIyavastuzcOnnaMsyatE svam Izvaramiva darzayan Izvaravad Izvarasya mandira upavEkSyati ca tEna vinAzapAtrENa pApapuruSENOdEtavyaM|