Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 कुरिन्थियों 11:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অস্মাভিৰনাখ্যাপিতোঽপৰঃ কশ্চিদ্ যীশু ৰ্যদি কেনচিদ্ আগন্তুকেনাখ্যাপ্যতে যুষ্মাভিঃ প্ৰাগলব্ধ আত্মা ৱা যদি লভ্যতে প্ৰাগগৃহীতঃ সুসংৱাদো ৱা যদি গৃহ্যতে তৰ্হি মন্যে যূযং সম্যক্ সহিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অস্মাভিরনাখ্যাপিতোঽপরঃ কশ্চিদ্ যীশু র্যদি কেনচিদ্ আগন্তুকেনাখ্যাপ্যতে যুষ্মাভিঃ প্রাগলব্ধ আত্মা ৱা যদি লভ্যতে প্রাগগৃহীতঃ সুসংৱাদো ৱা যদি গৃহ্যতে তর্হি মন্যে যূযং সম্যক্ সহিষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အသ္မာဘိရနာချာပိတော'ပရး ကၑ္စိဒ် ယီၑု ရျဒိ ကေနစိဒ် အာဂန္တုကေနာချာပျတေ ယုၐ္မာဘိး ပြာဂလဗ္ဓ အာတ္မာ ဝါ ယဒိ လဘျတေ ပြာဂဂၖဟီတး သုသံဝါဒေါ ဝါ ယဒိ ဂၖဟျတေ တရှိ မနျေ ယူယံ သမျက် သဟိၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અસ્માભિરનાખ્યાપિતોઽપરઃ કશ્ચિદ્ યીશુ ર્યદિ કેનચિદ્ આગન્તુકેનાખ્યાપ્યતે યુષ્માભિઃ પ્રાગલબ્ધ આત્મા વા યદિ લભ્યતે પ્રાગગૃહીતઃ સુસંવાદો વા યદિ ગૃહ્યતે તર્હિ મન્યે યૂયં સમ્યક્ સહિષ્યધ્વે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 asmAbhiranAkhyApito'paraH kazcid yIzu ryadi kenacid AgantukenAkhyApyate yuSmAbhiH prAgalabdha AtmA vA yadi labhyate prAgagRhItaH susaMvAdo vA yadi gRhyate tarhi manye yUyaM samyak sahiSyadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:4
12 अन्तरसन्दर्भाः  

anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


yatO yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kEnApi na zakyatE|


yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?


mAkidaniyAdEzE mama gamanakAlE tvam iphiSanagarE tiSThan itarazikSA na grahItavyA, anantESUpAkhyAnESu vaMzAvaliSu ca yuSmAbhi rmanO na nivEzitavyam


yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्