tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?
मार्क 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM jalapAtrapAnapAtrAdIni majjayantO manujaparamparAgatavAkyaM rakSatha kintu IzvarAjnjAM laMghadhvE; aparA IdRzyOnEkAH kriyA api kurudhvE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु ईश्वराज्ञां लंघध्वे; अपरा ईदृश्योनेकाः क्रिया अपि कुरुध्वे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং জলপাত্ৰপানপাত্ৰাদীনি মজ্জযন্তো মনুজপৰম্পৰাগতৱাক্যং ৰক্ষথ কিন্তু ঈশ্ৱৰাজ্ঞাং লংঘধ্ৱে; অপৰা ঈদৃশ্যোনেকাঃ ক্ৰিযা অপি কুৰুধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং জলপাত্রপানপাত্রাদীনি মজ্জযন্তো মনুজপরম্পরাগতৱাক্যং রক্ষথ কিন্তু ঈশ্ৱরাজ্ঞাং লংঘধ্ৱে; অপরা ঈদৃশ্যোনেকাঃ ক্রিযা অপি কুরুধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ဇလပါတြပါနပါတြာဒီနိ မဇ္ဇယန္တော မနုဇပရမ္ပရာဂတဝါကျံ ရက္ၐထ ကိန္တု ဤၑွရာဇ္ဉာံ လံဃဓွေ; အပရာ ဤဒၖၑျောနေကား ကြိယာ အပိ ကုရုဓွေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં જલપાત્રપાનપાત્રાદીનિ મજ્જયન્તો મનુજપરમ્પરાગતવાક્યં રક્ષથ કિન્તુ ઈશ્વરાજ્ઞાં લંઘધ્વે; અપરા ઈદૃશ્યોનેકાઃ ક્રિયા અપિ કુરુધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve| |
tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|