kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|
मार्क 7:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zikSayantO bidhIn nnAjnjA bhajantE mAM mudhaiva tE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိက္ၐယန္တော ဗိဓီန် န္နာဇ္ဉာ ဘဇန္တေ မာံ မုဓဲဝ တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિક્ષયન્તો બિધીન્ ન્નાજ્ઞા ભજન્તે માં મુધૈવ તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te| |
kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|
aparaM prArthanAkAlE dEvapUjakAiva mudhA punaruktiM mA kuru, yasmAt tE bOdhantE, bahuvAraM kathAyAM kathitAyAM tESAM prArthanA grAhiSyatE|
khrISTazca yadyanutthApitaH syAt tarhyasmAkaM ghOSaNaM vitathaM yuSmAkaM vizvAsO'pi vitathaH|
atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|
mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|
anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati|
kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?
yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|