ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmOttamarUpENa cakAra|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেঽতিচমৎকৃত্য পৰস্পৰং কথযামাসুঃ স বধিৰায শ্ৰৱণশক্তিং মূকায চ কথনশক্তিং দত্ত্ৱা সৰ্ৱ্ৱং কৰ্ম্মোত্তমৰূপেণ চকাৰ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেঽতিচমৎকৃত্য পরস্পরং কথযামাসুঃ স বধিরায শ্রৱণশক্তিং মূকায চ কথনশক্তিং দত্ত্ৱা সর্ৱ্ৱং কর্ম্মোত্তমরূপেণ চকার|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ'တိစမတ္ကၖတျ ပရသ္ပရံ ကထယာမာသုး သ ဗဓိရာယ ၑြဝဏၑက္တိံ မူကာယ စ ကထနၑက္တိံ ဒတ္တွာ သရွွံ ကရ္မ္မောတ္တမရူပေဏ စကာရ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેઽતિચમત્કૃત્ય પરસ્પરં કથયામાસુઃ સ બધિરાય શ્રવણશક્તિં મૂકાય ચ કથનશક્તિં દત્ત્વા સર્વ્વં કર્મ્મોત્તમરૂપેણ ચકાર|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

te'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmottamarUpeNa cakAra|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:37
16 अन्तरसन्दर्भाः  

aparaM tau bahiryAta EtasminnantarE manujA EkaM bhUtagrastamUkaM tasya samIpam AnItavantaH|


tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|


tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|


tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|


tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA pOtthAya calitumArEbhE, itaH sarvvE mahAvismayaM gatAH|


atha naukAmAruhya tasmin tESAM sannidhiM gatE vAtO nivRttaH; tasmAttE manaHsu vismitA AzcaryyaM mEnirE|


atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;


tadA tatsamIpaM bahavO lOkA AyAtA atastESAM bhOjyadravyAbhAvAd yIzuH ziSyAnAhUya jagAda,|


yOgyapAtrE AvAM svasvakarmmaNAM samucitaphalaM prApnuvaH kintvanEna kimapi nAparAddhaM|


tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|