मार्क 6:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH sarvvE taM dRSTvA vyAkulitAH| ataEva yIzustatkSaNaM taiH sahAlapya kathitavAn, susthirA bhUta, ayamahaM mA bhaiSTa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः सर्व्वे तं दृष्ट्वा व्याकुलिताः। अतएव यीशुस्तत्क्षणं तैः सहालप्य कथितवान्, सुस्थिरा भूत, अयमहं मा भैष्ट। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সৰ্ৱ্ৱে তং দৃষ্ট্ৱা ৱ্যাকুলিতাঃ| অতএৱ যীশুস্তৎক্ষণং তৈঃ সহালপ্য কথিতৱান্, সুস্থিৰা ভূত, অযমহং মা ভৈষ্ট| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সর্ৱ্ৱে তং দৃষ্ট্ৱা ৱ্যাকুলিতাঃ| অতএৱ যীশুস্তৎক্ষণং তৈঃ সহালপ্য কথিতৱান্, সুস্থিরা ভূত, অযমহং মা ভৈষ্ট| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သရွွေ တံ ဒၖၐ္ဋွာ ဝျာကုလိတား၊ အတဧဝ ယီၑုသ္တတ္က္ၐဏံ တဲး သဟာလပျ ကထိတဝါန်, သုသ္ထိရာ ဘူတ, အယမဟံ မာ ဘဲၐ္ဋ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સર્વ્વે તં દૃષ્ટ્વા વ્યાકુલિતાઃ| અતએવ યીશુસ્તત્ક્ષણં તૈઃ સહાલપ્ય કથિતવાન્, સુસ્થિરા ભૂત, અયમહં મા ભૈષ્ટ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH sarvve taM dRSTvA vyAkulitAH| ataeva yIzustatkSaNaM taiH sahAlapya kathitavAn, susthirA bhUta, ayamahaM mA bhaiSTa| |
tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|