ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa lOkAn zaspOpari paMktibhirupavEzayitum AdiSTavAn,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा स लोकान् शस्पोपरि पंक्तिभिरुपवेशयितुम् आदिष्टवान्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স লোকান্ শস্পোপৰি পংক্তিভিৰুপৱেশযিতুম্ আদিষ্টৱান্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স লোকান্ শস্পোপরি পংক্তিভিরুপৱেশযিতুম্ আদিষ্টৱান্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ လောကာန် ၑသ္ပောပရိ ပံက္တိဘိရုပဝေၑယိတုမ် အာဒိၐ္ဋဝါန်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ લોકાન્ શસ્પોપરિ પંક્તિભિરુપવેશયિતુમ્ આદિષ્ટવાન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa lokAn zaspopari paMktibhirupavezayitum AdiSTavAn,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:39
9 अन्तरसन्दर्भाः  

tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|


tatastE zataM zataM janAH panjcAzat panjcAzajjanAzca paMktibhi rbhuvi samupavivizuH|


pazcAd yIzuravadat lOkAnupavEzayata tatra bahuyavasasattvAt panjcasahastrEbhyO nyUnA adhikA vA puruSA bhUmyAm upAvizan|


yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|