मार्क 6:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa lOkAn zaspOpari paMktibhirupavEzayitum AdiSTavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स लोकान् शस्पोपरि पंक्तिभिरुपवेशयितुम् आदिष्टवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স লোকান্ শস্পোপৰি পংক্তিভিৰুপৱেশযিতুম্ আদিষ্টৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স লোকান্ শস্পোপরি পংক্তিভিরুপৱেশযিতুম্ আদিষ্টৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ လောကာန် ၑသ္ပောပရိ ပံက္တိဘိရုပဝေၑယိတုမ် အာဒိၐ္ဋဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ લોકાન્ શસ્પોપરિ પંક્તિભિરુપવેશયિતુમ્ આદિષ્ટવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa lokAn zaspopari paMktibhirupavezayitum AdiSTavAn, |
tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|
tatastE zataM zataM janAH panjcAzat panjcAzajjanAzca paMktibhi rbhuvi samupavivizuH|
pazcAd yIzuravadat lOkAnupavEzayata tatra bahuyavasasattvAt panjcasahastrEbhyO nyUnA adhikA vA puruSA bhUmyAm upAvizan|
yata IzvaraH kuzAsanajanakO nahi suzAsanajanaka EvEti pavitralOkAnAM sarvvasamitiSu prakAzatE|