yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|
मार्क 6:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တာန် ပၖၐ္ဌဝါန် ယုၐ္မာကံ သန္နိဓော် ကတိ ပူပါ အာသတေ? ဂတွာ ပၑျတ; တတသ္တေ ဒၖၐ္ဋွာ တမဝဒန် ပဉ္စ ပူပါ ဒွေါ် မတ္သျော် စ သန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તાન્ પૃષ્ઠવાન્ યુષ્માકં સન્નિધૌ કતિ પૂપા આસતે? ગત્વા પશ્યત; તતસ્તે દૃષ્ટ્વા તમવદન્ પઞ્ચ પૂપા દ્વૌ મત્સ્યૌ ચ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA Asate? gatvA pazyata; tataste dRSTvA tamavadan paJca pUpA dvau matsyau ca santi| |
yIzurapRcchat, yuSmAkaM nikaTE kati pUpA AsatE? ta UcuH, saptapUpA alpAH kSudramInAzca santi|
tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH?
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|
atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?