मार्क 6:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তানুৱাচ যূযমেৱ তান্ ভোজযত; ততস্তে জগদু ৰ্ৱযং গৎৱা দ্ৱিশতসংখ্যকৈ ৰ্মুদ্ৰাপাদৈঃ পূপান্ ক্ৰীৎৱা কিং তান্ ভোজযিষ্যামঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তানুৱাচ যূযমেৱ তান্ ভোজযত; ততস্তে জগদু র্ৱযং গৎৱা দ্ৱিশতসংখ্যকৈ র্মুদ্রাপাদৈঃ পূপান্ ক্রীৎৱা কিং তান্ ভোজযিষ্যামঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တာနုဝါစ ယူယမေဝ တာန် ဘောဇယတ; တတသ္တေ ဇဂဒု ရွယံ ဂတွာ ဒွိၑတသံချကဲ ရ္မုဒြာပါဒဲး ပူပါန် ကြီတွာ ကိံ တာန် ဘောဇယိၐျာမး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તાનુવાચ યૂયમેવ તાન્ ભોજયત; તતસ્તે જગદુ ર્વયં ગત્વા દ્વિશતસંખ્યકૈ ર્મુદ્રાપાદૈઃ પૂપાન્ ક્રીત્વા કિં તાન્ ભોજયિષ્યામઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tAnuvAca yUyameva tAn bhojayata; tataste jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhojayiSyAmaH? |
kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|
lOkAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAn gantuM bhOjyadravyANi krEtunjca bhavAn tAn visRjatu|
tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|
EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|
tadA sa uvAca, yUyamEva tAn bhEjayadhvaM; tatastE prOcurasmAkaM nikaTE kEvalaM panjca pUpA dvau matsyau ca vidyantE, ataEva sthAnAntaram itvA nimittamEtESAM bhakSyadravyESu na krItESu na bhavati|