मार्क 5:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yIzustaM kathitavAn rE apavitrabhUta, asmAnnarAd bahirnirgaccha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যীশুস্তং কথিতৱান্ ৰে অপৱিত্ৰভূত, অস্মান্নৰাদ্ বহিৰ্নিৰ্গচ্ছ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যীশুস্তং কথিতৱান্ রে অপৱিত্রভূত, অস্মান্নরাদ্ বহির্নির্গচ্ছ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယီၑုသ္တံ ကထိတဝါန် ရေ အပဝိတြဘူတ, အသ္မာန္နရာဒ် ဗဟိရ္နိရ္ဂစ္ဆ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યીશુસ્તં કથિતવાન્ રે અપવિત્રભૂત, અસ્માન્નરાદ્ બહિર્નિર્ગચ્છ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha| |
hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|
atha sa taM pRSTavAn kintE nAma? tEna pratyuktaM vayamanEkE 'smastatO'smannAma bAhinI|
sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|