ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO yIzustaM kathitavAn rE apavitrabhUta, asmAnnarAd bahirnirgaccha|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো যীশুস্তং কথিতৱান্ ৰে অপৱিত্ৰভূত, অস্মান্নৰাদ্ বহিৰ্নিৰ্গচ্ছ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো যীশুস্তং কথিতৱান্ রে অপৱিত্রভূত, অস্মান্নরাদ্ বহির্নির্গচ্ছ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော ယီၑုသ္တံ ကထိတဝါန် ရေ အပဝိတြဘူတ, အသ္မာန္နရာဒ် ဗဟိရ္နိရ္ဂစ္ဆ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો યીશુસ્તં કથિતવાન્ રે અપવિત્રભૂત, અસ્માન્નરાદ્ બહિર્નિર્ગચ્છ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:8
5 अन्तरसन्दर्भाः  

tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


atha sa taM pRSTavAn kintE nAma? tEna pratyuktaM vayamanEkE 'smastatO'smannAma bAhinI|


sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|