Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 16:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সা কন্যা বহুদিনানি তাদৃশম্ অকৰোৎ তস্মাৎ পৌলো দুঃখিতঃ সন্ মুখং পৰাৱৰ্ত্য তং ভূতমৱদদ্, অহং যীশুখ্ৰীষ্টস্য নাম্না ৎৱামাজ্ঞাপযামি ৎৱমস্যা বহিৰ্গচ্ছ; তেনৈৱ তৎক্ষণাৎ স ভূতস্তস্যা বহিৰ্গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সা কন্যা বহুদিনানি তাদৃশম্ অকরোৎ তস্মাৎ পৌলো দুঃখিতঃ সন্ মুখং পরাৱর্ত্য তং ভূতমৱদদ্, অহং যীশুখ্রীষ্টস্য নাম্না ৎৱামাজ্ঞাপযামি ৎৱমস্যা বহির্গচ্ছ; তেনৈৱ তৎক্ষণাৎ স ভূতস্তস্যা বহির্গতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သာ ကနျာ ဗဟုဒိနာနိ တာဒၖၑမ် အကရောတ် တသ္မာတ် ပေါ်လော ဒုးခိတး သန် မုခံ ပရာဝရ္တျ တံ ဘူတမဝဒဒ်, အဟံ ယီၑုခြီၐ္ဋသျ နာမ္နာ တွာမာဇ္ဉာပယာမိ တွမသျာ ဗဟိရ္ဂစ္ဆ; တေနဲဝ တတ္က္ၐဏာတ် သ ဘူတသ္တသျာ ဗဟိရ္ဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 સા કન્યા બહુદિનાનિ તાદૃશમ્ અકરોત્ તસ્માત્ પૌલો દુઃખિતઃ સન્ મુખં પરાવર્ત્ય તં ભૂતમવદદ્, અહં યીશુખ્રીષ્ટસ્ય નામ્ના ત્વામાજ્ઞાપયામિ ત્વમસ્યા બહિર્ગચ્છ; તેનૈવ તત્ક્ષણાત્ સ ભૂતસ્તસ્યા બહિર્ગતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 sA kanyA bahudinAni tAdRzam akarot tasmAt paulo duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjJApayAmi tvamasyA bahirgaccha; tenaiva tatkSaNAt sa bhUtastasyA bahirgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:18
12 अन्तरसन्दर्भाः  

kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat|


tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAra tathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSEdha ca yatOhEtOstE tamajAnan|


kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|


tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rOgAn pratikarttunjca tEbhyaH zaktimAdhipatyanjca dadau|


tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|


hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|


kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्