मार्क 5:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script জনৈৰ্ৱাৰং নিগডৈঃ শৃঙ্খলৈশ্চ স বদ্ধোপি শৃঙ্খলান্যাকৃষ্য মোচিতৱান্ নিগডানি চ ভংক্ত্ৱা খণ্ডং খণ্ডং কৃতৱান্ কোপি তং ৱশীকৰ্ত্তুং ন শশক| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script জনৈর্ৱারং নিগডৈঃ শৃঙ্খলৈশ্চ স বদ্ধোপি শৃঙ্খলান্যাকৃষ্য মোচিতৱান্ নিগডানি চ ভংক্ত্ৱা খণ্ডং খণ্ডং কৃতৱান্ কোপি তং ৱশীকর্ত্তুং ন শশক| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဇနဲရွာရံ နိဂဍဲး ၑၖင်္ခလဲၑ္စ သ ဗဒ္ဓေါပိ ၑၖင်္ခလာနျာကၖၐျ မောစိတဝါန် နိဂဍာနိ စ ဘံက္တွာ ခဏ္ဍံ ခဏ္ဍံ ကၖတဝါန် ကောပိ တံ ဝၑီကရ္တ္တုံ န ၑၑက၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script જનૈર્વારં નિગડૈઃ શૃઙ્ખલૈશ્ચ સ બદ્ધોપિ શૃઙ્ખલાન્યાકૃષ્ય મોચિતવાન્ નિગડાનિ ચ ભંક્ત્વા ખણ્ડં ખણ્ડં કૃતવાન્ કોપિ તં વશીકર્ત્તું ન શશક| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script janairvAraM nigaDaiH zRGkhalaizca sa baddhopi zRGkhalAnyAkRSya mocitavAn nigaDAni ca bhaMktvA khaNDaM khaNDaM kRtavAn kopi taM vazIkarttuM na zazaka| |
divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|