ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalidEzE pracArayituM prArabdhavAn tataH sarvvE lOkA AzcaryyaM mEnirE|
मार्क 5:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhanjca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jnjApaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृहञ्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् ज्ञापय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স তমননুমত্য কথিতৱান্ ৎৱং নিজাত্মীযানাং সমীপং গৃহঞ্চ গচ্ছ প্ৰভুস্ত্ৱযি কৃপাং কৃৎৱা যানি কৰ্ম্মাণি কৃতৱান্ তানি তান্ জ্ঞাপয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স তমননুমত্য কথিতৱান্ ৎৱং নিজাত্মীযানাং সমীপং গৃহঞ্চ গচ্ছ প্রভুস্ত্ৱযি কৃপাং কৃৎৱা যানি কর্ম্মাণি কৃতৱান্ তানি তান্ জ্ঞাপয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ တမနနုမတျ ကထိတဝါန် တွံ နိဇာတ္မီယာနာံ သမီပံ ဂၖဟဉ္စ ဂစ္ဆ ပြဘုသ္တွယိ ကၖပါံ ကၖတွာ ယာနိ ကရ္မ္မာဏိ ကၖတဝါန် တာနိ တာန် ဇ္ဉာပယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ તમનનુમત્ય કથિતવાન્ ત્વં નિજાત્મીયાનાં સમીપં ગૃહઞ્ચ ગચ્છ પ્રભુસ્ત્વયિ કૃપાં કૃત્વા યાનિ કર્મ્માણિ કૃતવાન્ તાનિ તાન્ જ્ઞાપય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhaJca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jJApaya| |
ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalidEzE pracArayituM prArabdhavAn tataH sarvvE lOkA AzcaryyaM mEnirE|
kintu tadartham IzvaraH kIdRgmahAkarmma kRtavAn iti nivEzanaM gatvA vijnjApaya, yIzuH kathAmEtAM kathayitvA taM visasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAra tat purasya sarvvatra prakAzayituM prArEbhE|
ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?