ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE svasImAtO bahirgantuM yIzuM vinEtumArEbhirE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে স্ৱসীমাতো বহিৰ্গন্তুং যীশুং ৱিনেতুমাৰেভিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে স্ৱসীমাতো বহির্গন্তুং যীশুং ৱিনেতুমারেভিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ သွသီမာတော ဗဟိရ္ဂန္တုံ ယီၑုံ ဝိနေတုမာရေဘိရေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે સ્વસીમાતો બહિર્ગન્તું યીશું વિનેતુમારેભિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste svasImAto bahirgantuM yIzuM vinetumArebhire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:17
10 अन्तरसन्दर्भाः  

tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|


bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|


tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|


santastayOH sannidhimAgatya vinayam akurvvan aparaM bahiH kRtvA nagarAt prasthAtuM prArthitavantaH|