tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|
मार्क 5:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE svasImAtO bahirgantuM yIzuM vinEtumArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে স্ৱসীমাতো বহিৰ্গন্তুং যীশুং ৱিনেতুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে স্ৱসীমাতো বহির্গন্তুং যীশুং ৱিনেতুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ သွသီမာတော ဗဟိရ္ဂန္တုံ ယီၑုံ ဝိနေတုမာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે સ્વસીમાતો બહિર્ગન્તું યીશું વિનેતુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste svasImAto bahirgantuM yIzuM vinetumArebhire| |
tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|
bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|
santastayOH sannidhimAgatya vinayam akurvvan aparaM bahiH kRtvA nagarAt prasthAtuM prArthitavantaH|