aparaM pASANasthalE bIjAnyuptAni tasyArtha ESaH; kazcit kathAM zrutvaiva harSacittEna gRhlAti,
मार्क 4:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAni mRdOlpatvAt zIghramagkuritAni; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিযন্তি বীজানি স্ৱল্পমৃত্তিকাৱৎপাষাণভূমৌ পতিতানি তানি মৃদোল্পৎৱাৎ শীঘ্ৰমঙ্কুৰিতানি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিযন্তি বীজানি স্ৱল্পমৃত্তিকাৱৎপাষাণভূমৌ পতিতানি তানি মৃদোল্পৎৱাৎ শীঘ্রমঙ্কুরিতানি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိယန္တိ ဗီဇာနိ သွလ္ပမၖတ္တိကာဝတ္ပာၐာဏဘူမော် ပတိတာနိ တာနိ မၖဒေါလ္ပတွာတ် ၑီဃြမင်္ကုရိတာနိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિયન્તિ બીજાનિ સ્વલ્પમૃત્તિકાવત્પાષાણભૂમૌ પતિતાનિ તાનિ મૃદોલ્પત્વાત્ શીઘ્રમઙ્કુરિતાનિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAni mRdolpatvAt zIghramaGkuritAni; |
aparaM pASANasthalE bIjAnyuptAni tasyArtha ESaH; kazcit kathAM zrutvaiva harSacittEna gRhlAti,
vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH|
yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAni tathApi rasAbhAvAt zuzuSuH|