yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
मार्क 4:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tAnuvAca yUyaM kuta EtAdRkzagkAkulA bhavata? kiM vO vizvAsO nAsti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তানুৱাচ যূযং কুত এতাদৃক্শঙ্কাকুলা ভৱত? কিং ৱো ৱিশ্ৱাসো নাস্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তানুৱাচ যূযং কুত এতাদৃক্শঙ্কাকুলা ভৱত? কিং ৱো ৱিশ্ৱাসো নাস্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တာနုဝါစ ယူယံ ကုတ ဧတာဒၖက္ၑင်္ကာကုလာ ဘဝတ? ကိံ ဝေါ ဝိၑွာသော နာသ္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તાનુવાચ યૂયં કુત એતાદૃક્શઙ્કાકુલા ભવત? કિં વો વિશ્વાસો નાસ્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tAnuvAca yUyaM kuta etAdRkzaGkAkulA bhavata? kiM vo vizvAso nAsti? |
yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
kintu yIzustadvijnjAya tAnavOcat, hE stOkavizvAsinO yUyaM pUpAnAnayanamadhi kutaH parasparamEtad viviMkya?
tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?
tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|
tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|
sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|