sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|
मार्क 4:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu vapanAt param agkurayitvA sarvvazAkAd bRhad bhavati, tasya bRhatyaH zAkhAzca jAyantE tatastacchAyAM pakSiNa AzrayantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ৱপনাৎ পৰম্ অঙ্কুৰযিৎৱা সৰ্ৱ্ৱশাকাদ্ বৃহদ্ ভৱতি, তস্য বৃহত্যঃ শাখাশ্চ জাযন্তে ততস্তচ্ছাযাং পক্ষিণ আশ্ৰযন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ৱপনাৎ পরম্ অঙ্কুরযিৎৱা সর্ৱ্ৱশাকাদ্ বৃহদ্ ভৱতি, তস্য বৃহত্যঃ শাখাশ্চ জাযন্তে ততস্তচ্ছাযাং পক্ষিণ আশ্রযন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဝပနာတ် ပရမ် အင်္ကုရယိတွာ သရွွၑာကာဒ် ဗၖဟဒ် ဘဝတိ, တသျ ဗၖဟတျး ၑာခါၑ္စ ဇာယန္တေ တတသ္တစ္ဆာယာံ ပက္ၐိဏ အာၑြယန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ વપનાત્ પરમ્ અઙ્કુરયિત્વા સર્વ્વશાકાદ્ બૃહદ્ ભવતિ, તસ્ય બૃહત્યઃ શાખાશ્ચ જાયન્તે તતસ્તચ્છાયાં પક્ષિણ આશ્રયન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu vapanAt param aGkurayitvA sarvvazAkAd bRhad bhavati, tasya bRhatyaH zAkhAzca jAyante tatastacchAyAM pakSiNa Azrayante| |
sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|
tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM