EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,
मार्क 4:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script punaH sO'kathayad IzvararAjyaM kEna samaM? kEna vastunA saha vA tadupamAsyAmi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনঃ সোঽকথযদ্ ঈশ্ৱৰৰাজ্যং কেন সমং? কেন ৱস্তুনা সহ ৱা তদুপমাস্যামি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনঃ সোঽকথযদ্ ঈশ্ৱররাজ্যং কেন সমং? কেন ৱস্তুনা সহ ৱা তদুপমাস্যামি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနး သော'ကထယဒ် ဤၑွရရာဇျံ ကေန သမံ? ကေန ဝသ္တုနာ သဟ ဝါ တဒုပမာသျာမိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનઃ સોઽકથયદ્ ઈશ્વરરાજ્યં કેન સમં? કેન વસ્તુના સહ વા તદુપમાસ્યામિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punaH so'kathayad IzvararAjyaM kena samaM? kena vastunA saha vA tadupamAsyAmi? |
EtE vidyamAnajanAH kai rmayOpamIyantE? yE bAlakA haTTa upavizya svaM svaM bandhumAhUya vadanti,
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM