ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
मार्क 4:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu phalESu pakkESu zasyacchEdanakAlaM jnjAtvA sa tatkSaNaM zasyAni chinatti, anEna tulyamIzvararAjyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ফলেষু পক্কেষু শস্যচ্ছেদনকালং জ্ঞাৎৱা স তৎক্ষণং শস্যানি ছিনত্তি, অনেন তুল্যমীশ্ৱৰৰাজ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ফলেষু পক্কেষু শস্যচ্ছেদনকালং জ্ঞাৎৱা স তৎক্ষণং শস্যানি ছিনত্তি, অনেন তুল্যমীশ্ৱররাজ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဖလေၐု ပက္ကေၐု ၑသျစ္ဆေဒနကာလံ ဇ္ဉာတွာ သ တတ္က္ၐဏံ ၑသျာနိ ဆိနတ္တိ, အနေန တုလျမီၑွရရာဇျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ફલેષુ પક્કેષુ શસ્યચ્છેદનકાલં જ્ઞાત્વા સ તત્ક્ષણં શસ્યાનિ છિનત્તિ, અનેન તુલ્યમીશ્વરરાજ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu phaleSu pakkeSu zasyacchedanakAlaM jJAtvA sa tatkSaNaM zasyAni chinatti, anena tulyamIzvararAjyaM| |
ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati;
aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|