ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 4:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintu yasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAn nESyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যস্যাশ্ৰযে ৱৰ্দ্ধতে তস্মৈ অপৰমপি দাস্যতে, কিন্তু যস্যাশ্ৰযে ন ৱৰ্দ্ধতে তস্য যৎ কিঞ্চিদস্তি তদপি তস্মান্ নেষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যস্যাশ্রযে ৱর্দ্ধতে তস্মৈ অপরমপি দাস্যতে, কিন্তু যস্যাশ্রযে ন ৱর্দ্ধতে তস্য যৎ কিঞ্চিদস্তি তদপি তস্মান্ নেষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယသျာၑြယေ ဝရ္ဒ္ဓတေ တသ္မဲ အပရမပိ ဒါသျတေ, ကိန္တု ယသျာၑြယေ န ဝရ္ဒ္ဓတေ တသျ ယတ် ကိဉ္စိဒသ္တိ တဒပိ တသ္မာန် နေၐျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યસ્યાશ્રયે વર્દ્ધતે તસ્મૈ અપરમપિ દાસ્યતે, કિન્તુ યસ્યાશ્રયે ન વર્દ્ધતે તસ્ય યત્ કિઞ્ચિદસ્તિ તદપિ તસ્માન્ નેષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yasyAzraye varddhate tasmai aparamapi dAsyate, kintu yasyAzraye na varddhate tasya yat kiJcidasti tadapi tasmAn neSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 4:25
7 अन्तरसन्दर्भाः  

yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasya yat kinjcanAstE, tadapi tasmAd AdAyiSyatE|


anantaraM sa kathitavAn EkO lOkaH kSEtrE bIjAnyuptvA


atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|