anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?
मार्क 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স দৃষ্টান্তকথাভি ৰ্বহূপদিষ্টৱান্ উপদিশংশ্চ কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স দৃষ্টান্তকথাভি র্বহূপদিষ্টৱান্ উপদিশংশ্চ কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဒၖၐ္ဋာန္တကထာဘိ ရ္ဗဟူပဒိၐ္ဋဝါန် ဥပဒိၑံၑ္စ ကထိတဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ દૃષ્ટાન્તકથાભિ ર્બહૂપદિષ્ટવાન્ ઉપદિશંશ્ચ કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn, |
anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|
anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|
tatastAnAhUya yIzu rdRSTAntaiH kathAM kathitavAn zaitAn kathaM zaitAnaM tyAjayituM zaknOti?