Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স তৎস্থানাৎ প্ৰস্থায যৰ্দ্দননদ্যাঃ পাৰে যিহূদাপ্ৰদেশ উপস্থিতৱান্, তত্ৰ তদন্তিকে লোকানাং সমাগমে জাতে স নিজৰীত্যনুসাৰেণ পুনস্তান্ উপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স তৎস্থানাৎ প্রস্থায যর্দ্দননদ্যাঃ পারে যিহূদাপ্রদেশ উপস্থিতৱান্, তত্র তদন্তিকে লোকানাং সমাগমে জাতে স নিজরীত্যনুসারেণ পুনস্তান্ উপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ တတ္သ္ထာနာတ် ပြသ္ထာယ ယရ္ဒ္ဒနနဒျား ပါရေ ယိဟူဒါပြဒေၑ ဥပသ္ထိတဝါန်, တတြ တဒန္တိကေ လောကာနာံ သမာဂမေ ဇာတေ သ နိဇရီတျနုသာရေဏ ပုနသ္တာန် ဥပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં સ તત્સ્થાનાત્ પ્રસ્થાય યર્દ્દનનદ્યાઃ પારે યિહૂદાપ્રદેશ ઉપસ્થિતવાન્, તત્ર તદન્તિકે લોકાનાં સમાગમે જાતે સ નિજરીત્યનુસારેણ પુનસ્તાન્ ઉપદિદેશ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM sa tatsthAnAt prasthAya yarddananadyAH pAre yihUdApradeza upasthitavAn, tatra tadantike lokAnAM samAgame jAte sa nijarItyanusAreNa punastAn upadideza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:1
17 अन्तरसन्दर्भाः  

tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|


tadA phirUzinastatsamIpam Etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na vEti?


anantaraM madhyEmandiram upadizan yIzurimaM praznaM cakAra, adhyApakA abhiSiktaM (tArakaM) kutO dAyUdaH santAnaM vadanti?


madhyEmandiraM samupadizan pratyahaM yuSmAbhiH saha sthitavAnatahaM, tasmin kAlE yUyaM mAM nAdIdharata, kintvanEna zAstrIyaM vacanaM sEdhanIyaM|


tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|


tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn,


atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?


tadA yIzu rnAvO bahirgatya lOkAraNyAnIM dRSTvA tESu karuNAM kRtavAn yatastE'rakSakamESA ivAsan tadA sa tAna nAnAprasaggAn upadiSTavAn|


puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|


tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaM yAmaH|


san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्