मार्क 3:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা লোকসমূহশ্চেৎ তস্যোপৰি পততি ইত্যাশঙ্ক্য স নাৱমেকাং নিকটে স্থাপযিতুং শিষ্যানাদিষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা লোকসমূহশ্চেৎ তস্যোপরি পততি ইত্যাশঙ্ক্য স নাৱমেকাং নিকটে স্থাপযিতুং শিষ্যানাদিষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ လောကသမူဟၑ္စေတ် တသျောပရိ ပတတိ ဣတျာၑင်္ကျ သ နာဝမေကာံ နိကဋေ သ္ထာပယိတုံ ၑိၐျာနာဒိၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા લોકસમૂહશ્ચેત્ તસ્યોપરિ પતતિ ઇત્યાશઙ્ક્ય સ નાવમેકાં નિકટે સ્થાપયિતું શિષ્યાનાદિષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA lokasamUhazcet tasyopari patati ityAzaGkya sa nAvamekAM nikaTe sthApayituM ziSyAnAdiSTavAn| |
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|
atha svasmAt zakti rnirgatA yIzurEtanmanasA jnjAtvA lOkanivahaM prati mukhaM vyAvRtya pRSTavAn kEna madvastraM spRSTaM?
anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
tatastayOrdvayO rmadhyE zimOnO nAvamAruhya tIrAt kinjciddUraM yAtuM tasmin vinayaM kRtvA naukAyAmupavizya lOkAn prOpadiSTavAn|
ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn|