मार्क 2:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEna prayOjanaM nAsti, kintu rOgiNAmEva; ahaM dhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituM pApina Eva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱাক্যং শ্ৰুৎৱা যীশুঃ প্ৰত্যুৱাচ,অৰোগিলোকানাং চিকিৎসকেন প্ৰযোজনং নাস্তি, কিন্তু ৰোগিণামেৱ; অহং ধাৰ্ম্মিকানাহ্ৱাতুং নাগতঃ কিন্তু মনো ৱ্যাৱৰ্ত্তযিতুং পাপিন এৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱাক্যং শ্রুৎৱা যীশুঃ প্রত্যুৱাচ,অরোগিলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু রোগিণামেৱ; অহং ধার্ম্মিকানাহ্ৱাতুং নাগতঃ কিন্তু মনো ৱ্যাৱর্ত্তযিতুং পাপিন এৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွါကျံ ၑြုတွာ ယီၑုး ပြတျုဝါစ,အရောဂိလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု ရောဂိဏာမေဝ; အဟံ ဓာရ္မ္မိကာနာဟွာတုံ နာဂတး ကိန္တု မနော ဝျာဝရ္တ္တယိတုံ ပါပိန ဧဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વાક્યં શ્રુત્વા યીશુઃ પ્રત્યુવાચ,અરોગિલોકાનાં ચિકિત્સકેન પ્રયોજનં નાસ્તિ, કિન્તુ રોગિણામેવ; અહં ધાર્મ્મિકાનાહ્વાતું નાગતઃ કિન્તુ મનો વ્યાવર્ત્તયિતું પાપિન એવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvAkyaM zrutvA yIzuH pratyuvAca,arogilokAnAM cikitsakena prayojanaM nAsti, kintu rogiNAmeva; ahaM dhArmmikAnAhvAtuM nAgataH kintu mano vyAvarttayituM pApina eva| |
tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|
tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;
tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE|
tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|
tE vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAttE taM bahirakurvvan|
prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|
yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|