ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjnjApayAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

उत्तिष्ठ तव शय्यां गृहीत्वा स्वगृहं याहि, अहं त्वामिदम् आज्ञापयामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

উত্তিষ্ঠ তৱ শয্যাং গৃহীৎৱা স্ৱগৃহং যাহি, অহং ৎৱামিদম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

উত্তিষ্ঠ তৱ শয্যাং গৃহীৎৱা স্ৱগৃহং যাহি, অহং ৎৱামিদম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဥတ္တိၐ္ဌ တဝ ၑယျာံ ဂၖဟီတွာ သွဂၖဟံ ယာဟိ, အဟံ တွာမိဒမ် အာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઉત્તિષ્ઠ તવ શય્યાં ગૃહીત્વા સ્વગૃહં યાહિ, અહં ત્વામિદમ્ આજ્ઞાપયામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjJApayAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 2:11
5 अन्तरसन्दर्भाः  

tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa


kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmai pakSAghAtinE kathayAmAsa)


tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|