मार्क 2:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjnjApayAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari उत्तिष्ठ तव शय्यां गृहीत्वा स्वगृहं याहि, अहं त्वामिदम् आज्ञापयामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script উত্তিষ্ঠ তৱ শয্যাং গৃহীৎৱা স্ৱগৃহং যাহি, অহং ৎৱামিদম্ আজ্ঞাপযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script উত্তিষ্ঠ তৱ শয্যাং গৃহীৎৱা স্ৱগৃহং যাহি, অহং ৎৱামিদম্ আজ্ঞাপযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဥတ္တိၐ္ဌ တဝ ၑယျာံ ဂၖဟီတွာ သွဂၖဟံ ယာဟိ, အဟံ တွာမိဒမ် အာဇ္ဉာပယာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઉત્તિષ્ઠ તવ શય્યાં ગૃહીત્વા સ્વગૃહં યાહિ, અહં ત્વામિદમ્ આજ્ઞાપયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script uttiSTha tava zayyAM gRhItvA svagRhaM yAhi, ahaM tvAmidam AjJApayAmi| |
kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmai pakSAghAtinE kathayAmAsa)
tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|
Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|