aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?
मार्क 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, Etad yuSmAn jnjApayituM (sa tasmai pakSAghAtinE kathayAmAsa) अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु पृथिव्यां पापानि मार्ष्टुं मनुष्यपुत्रस्य सामर्थ्यमस्ति, एतद् युष्मान् ज्ञापयितुं (स तस्मै पक्षाघातिने कथयामास) সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু পৃথিৱ্যাং পাপানি মাৰ্ষ্টুং মনুষ্যপুত্ৰস্য সামৰ্থ্যমস্তি, এতদ্ যুষ্মান্ জ্ঞাপযিতুং (স তস্মৈ পক্ষাঘাতিনে কথযামাস) সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু পৃথিৱ্যাং পাপানি মার্ষ্টুং মনুষ্যপুত্রস্য সামর্থ্যমস্তি, এতদ্ যুষ্মান্ জ্ঞাপযিতুং (স তস্মৈ পক্ষাঘাতিনে কথযামাস) သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပၖထိဝျာံ ပါပါနိ မာရ္ၐ္ဋုံ မနုၐျပုတြသျ သာမရ္ထျမသ္တိ, ဧတဒ် ယုၐ္မာန် ဇ္ဉာပယိတုံ (သ တသ္မဲ ပက္ၐာဃာတိနေ ကထယာမာသ) સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પૃથિવ્યાં પાપાનિ માર્ષ્ટું મનુષ્યપુત્રસ્ય સામર્થ્યમસ્તિ, એતદ્ યુષ્માન્ જ્ઞાપયિતું (સ તસ્મૈ પક્ષાઘાતિને કથયામાસ) satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu pRthivyAM pApAni mArSTuM manuSyaputrasya sAmarthyamasti, etad yuSmAn jJApayituM (sa tasmai pakSAghAtine kathayAmAsa) |
aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?
tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|