anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|
मार्क 15:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO hEtOH pUrvvAparIyAM rItikathAM kathayitvA lOkA uccairuvantaH pIlAtasya samakSaM nivEdayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो हेतोः पूर्व्वापरीयां रीतिकथां कथयित्वा लोका उच्चैरुवन्तः पीलातस्य समक्षं निवेदयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো হেতোঃ পূৰ্ৱ্ৱাপৰীযাং ৰীতিকথাং কথযিৎৱা লোকা উচ্চৈৰুৱন্তঃ পীলাতস্য সমক্ষং নিৱেদযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো হেতোঃ পূর্ৱ্ৱাপরীযাং রীতিকথাং কথযিৎৱা লোকা উচ্চৈরুৱন্তঃ পীলাতস্য সমক্ষং নিৱেদযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဟေတေား ပူရွွာပရီယာံ ရီတိကထာံ ကထယိတွာ လောကာ ဥစ္စဲရုဝန္တး ပီလာတသျ သမက္ၐံ နိဝေဒယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો હેતોઃ પૂર્વ્વાપરીયાં રીતિકથાં કથયિત્વા લોકા ઉચ્ચૈરુવન્તઃ પીલાતસ્ય સમક્ષં નિવેદયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato hetoH pUrvvAparIyAM rItikathAM kathayitvA lokA uccairuvantaH pIlAtasya samakSaM nivedayAmAsuH| |
anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|
anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|
yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
tadA pIlAtastAnAcakhyau tarhi kiM yihUdIyAnAM rAjAnaM mOcayiSyAmi? yuSmAbhiH kimiSyatE?