मार्क 15:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कन्तु यीशुस्तदापि नोत्तरं ददौ ततः पीलात आश्चर्य्यं जगाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কন্তু যীশুস্তদাপি নোত্তৰং দদৌ ততঃ পীলাত আশ্চৰ্য্যং জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কন্তু যীশুস্তদাপি নোত্তরং দদৌ ততঃ পীলাত আশ্চর্য্যং জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကန္တု ယီၑုသ္တဒါပိ နောတ္တရံ ဒဒေါ် တတး ပီလာတ အာၑ္စရျျံ ဇဂါမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કન્તુ યીશુસ્તદાપિ નોત્તરં દદૌ તતઃ પીલાત આશ્ચર્ય્યં જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kantu yIzustadApi nottaraM dadau tataH pIlAta AzcaryyaM jagAma| |
tathApi sa tESAmEkasyApi vacasa uttaraM nOditavAn; tEna sO'dhipati rmahAcitraM vidAmAsa|
tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|
tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|
san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|
prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|