ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

कन्तु यीशुस्तदापि नोत्तरं ददौ ततः पीलात आश्चर्य्यं जगाम।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কন্তু যীশুস্তদাপি নোত্তৰং দদৌ ততঃ পীলাত আশ্চৰ্য্যং জগাম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কন্তু যীশুস্তদাপি নোত্তরং দদৌ ততঃ পীলাত আশ্চর্য্যং জগাম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကန္တု ယီၑုသ္တဒါပိ နောတ္တရံ ဒဒေါ် တတး ပီလာတ အာၑ္စရျျံ ဇဂါမ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કન્તુ યીશુસ્તદાપિ નોત્તરં દદૌ તતઃ પીલાત આશ્ચર્ય્યં જગામ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kantu yIzustadApi nottaraM dadau tataH pIlAta AzcaryyaM jagAma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:5
10 अन्तरसन्दर्भाः  

kintu pradhAnayAjakaprAcInairabhiyuktEna tEna kimapi na pratyavAdi|


tathApi sa tESAmEkasyApi vacasa uttaraM nOditavAn; tEna sO'dhipati rmahAcitraM vidAmAsa|


tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|


tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|


san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|


prEritA vayaM zESA hantavyAzcEvEzvarENa nidarzitAH| yatO vayaM sarvvalOkAnAm arthataH svargIyadUtAnAM mAnavAnAnjca kautukAspadAni jAtAH|